Declension table of ?bhikṣākī

Deva

FeminineSingularDualPlural
Nominativebhikṣākī bhikṣākyau bhikṣākyaḥ
Vocativebhikṣāki bhikṣākyau bhikṣākyaḥ
Accusativebhikṣākīm bhikṣākyau bhikṣākīḥ
Instrumentalbhikṣākyā bhikṣākībhyām bhikṣākībhiḥ
Dativebhikṣākyai bhikṣākībhyām bhikṣākībhyaḥ
Ablativebhikṣākyāḥ bhikṣākībhyām bhikṣākībhyaḥ
Genitivebhikṣākyāḥ bhikṣākyoḥ bhikṣākīṇām
Locativebhikṣākyām bhikṣākyoḥ bhikṣākīṣu

Compound bhikṣāki - bhikṣākī -

Adverb -bhikṣāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria