Declension table of ?bhikṣākaraṇa

Deva

NeuterSingularDualPlural
Nominativebhikṣākaraṇam bhikṣākaraṇe bhikṣākaraṇāni
Vocativebhikṣākaraṇa bhikṣākaraṇe bhikṣākaraṇāni
Accusativebhikṣākaraṇam bhikṣākaraṇe bhikṣākaraṇāni
Instrumentalbhikṣākaraṇena bhikṣākaraṇābhyām bhikṣākaraṇaiḥ
Dativebhikṣākaraṇāya bhikṣākaraṇābhyām bhikṣākaraṇebhyaḥ
Ablativebhikṣākaraṇāt bhikṣākaraṇābhyām bhikṣākaraṇebhyaḥ
Genitivebhikṣākaraṇasya bhikṣākaraṇayoḥ bhikṣākaraṇānām
Locativebhikṣākaraṇe bhikṣākaraṇayoḥ bhikṣākaraṇeṣu

Compound bhikṣākaraṇa -

Adverb -bhikṣākaraṇam -bhikṣākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria