Declension table of ?bhikṣāhāra

Deva

MasculineSingularDualPlural
Nominativebhikṣāhāraḥ bhikṣāhārau bhikṣāhārāḥ
Vocativebhikṣāhāra bhikṣāhārau bhikṣāhārāḥ
Accusativebhikṣāhāram bhikṣāhārau bhikṣāhārān
Instrumentalbhikṣāhāreṇa bhikṣāhārābhyām bhikṣāhāraiḥ bhikṣāhārebhiḥ
Dativebhikṣāhārāya bhikṣāhārābhyām bhikṣāhārebhyaḥ
Ablativebhikṣāhārāt bhikṣāhārābhyām bhikṣāhārebhyaḥ
Genitivebhikṣāhārasya bhikṣāhārayoḥ bhikṣāhārāṇām
Locativebhikṣāhāre bhikṣāhārayoḥ bhikṣāhāreṣu

Compound bhikṣāhāra -

Adverb -bhikṣāhāram -bhikṣāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria