Declension table of ?bhikṣācarya

Deva

NeuterSingularDualPlural
Nominativebhikṣācaryam bhikṣācarye bhikṣācaryāṇi
Vocativebhikṣācarya bhikṣācarye bhikṣācaryāṇi
Accusativebhikṣācaryam bhikṣācarye bhikṣācaryāṇi
Instrumentalbhikṣācaryeṇa bhikṣācaryābhyām bhikṣācaryaiḥ
Dativebhikṣācaryāya bhikṣācaryābhyām bhikṣācaryebhyaḥ
Ablativebhikṣācaryāt bhikṣācaryābhyām bhikṣācaryebhyaḥ
Genitivebhikṣācaryasya bhikṣācaryayoḥ bhikṣācaryāṇām
Locativebhikṣācarye bhikṣācaryayoḥ bhikṣācaryeṣu

Compound bhikṣācarya -

Adverb -bhikṣācaryam -bhikṣācaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria