Declension table of ?bhikṣācarī

Deva

FeminineSingularDualPlural
Nominativebhikṣācarī bhikṣācaryau bhikṣācaryaḥ
Vocativebhikṣācari bhikṣācaryau bhikṣācaryaḥ
Accusativebhikṣācarīm bhikṣācaryau bhikṣācarīḥ
Instrumentalbhikṣācaryā bhikṣācarībhyām bhikṣācarībhiḥ
Dativebhikṣācaryai bhikṣācarībhyām bhikṣācarībhyaḥ
Ablativebhikṣācaryāḥ bhikṣācarībhyām bhikṣācarībhyaḥ
Genitivebhikṣācaryāḥ bhikṣācaryoḥ bhikṣācarīṇām
Locativebhikṣācaryām bhikṣācaryoḥ bhikṣācarīṣu

Compound bhikṣācari - bhikṣācarī -

Adverb -bhikṣācari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria