Declension table of ?bhikṣābhuj

Deva

MasculineSingularDualPlural
Nominativebhikṣābhuk bhikṣābhujau bhikṣābhujaḥ
Vocativebhikṣābhuk bhikṣābhujau bhikṣābhujaḥ
Accusativebhikṣābhujam bhikṣābhujau bhikṣābhujaḥ
Instrumentalbhikṣābhujā bhikṣābhugbhyām bhikṣābhugbhiḥ
Dativebhikṣābhuje bhikṣābhugbhyām bhikṣābhugbhyaḥ
Ablativebhikṣābhujaḥ bhikṣābhugbhyām bhikṣābhugbhyaḥ
Genitivebhikṣābhujaḥ bhikṣābhujoḥ bhikṣābhujām
Locativebhikṣābhuji bhikṣābhujoḥ bhikṣābhukṣu

Compound bhikṣābhuk -

Adverb -bhikṣābhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria