Declension table of ?bhikṣāṭananāṭaka

Deva

NeuterSingularDualPlural
Nominativebhikṣāṭananāṭakam bhikṣāṭananāṭake bhikṣāṭananāṭakāni
Vocativebhikṣāṭananāṭaka bhikṣāṭananāṭake bhikṣāṭananāṭakāni
Accusativebhikṣāṭananāṭakam bhikṣāṭananāṭake bhikṣāṭananāṭakāni
Instrumentalbhikṣāṭananāṭakena bhikṣāṭananāṭakābhyām bhikṣāṭananāṭakaiḥ
Dativebhikṣāṭananāṭakāya bhikṣāṭananāṭakābhyām bhikṣāṭananāṭakebhyaḥ
Ablativebhikṣāṭananāṭakāt bhikṣāṭananāṭakābhyām bhikṣāṭananāṭakebhyaḥ
Genitivebhikṣāṭananāṭakasya bhikṣāṭananāṭakayoḥ bhikṣāṭananāṭakānām
Locativebhikṣāṭananāṭake bhikṣāṭananāṭakayoḥ bhikṣāṭananāṭakeṣu

Compound bhikṣāṭananāṭaka -

Adverb -bhikṣāṭananāṭakam -bhikṣāṭananāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria