Declension table of ?bhikṣāṭanakāvya

Deva

NeuterSingularDualPlural
Nominativebhikṣāṭanakāvyam bhikṣāṭanakāvye bhikṣāṭanakāvyāni
Vocativebhikṣāṭanakāvya bhikṣāṭanakāvye bhikṣāṭanakāvyāni
Accusativebhikṣāṭanakāvyam bhikṣāṭanakāvye bhikṣāṭanakāvyāni
Instrumentalbhikṣāṭanakāvyena bhikṣāṭanakāvyābhyām bhikṣāṭanakāvyaiḥ
Dativebhikṣāṭanakāvyāya bhikṣāṭanakāvyābhyām bhikṣāṭanakāvyebhyaḥ
Ablativebhikṣāṭanakāvyāt bhikṣāṭanakāvyābhyām bhikṣāṭanakāvyebhyaḥ
Genitivebhikṣāṭanakāvyasya bhikṣāṭanakāvyayoḥ bhikṣāṭanakāvyānām
Locativebhikṣāṭanakāvye bhikṣāṭanakāvyayoḥ bhikṣāṭanakāvyeṣu

Compound bhikṣāṭanakāvya -

Adverb -bhikṣāṭanakāvyam -bhikṣāṭanakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria