Declension table of ?bhikṣāṭanā

Deva

FeminineSingularDualPlural
Nominativebhikṣāṭanā bhikṣāṭane bhikṣāṭanāḥ
Vocativebhikṣāṭane bhikṣāṭane bhikṣāṭanāḥ
Accusativebhikṣāṭanām bhikṣāṭane bhikṣāṭanāḥ
Instrumentalbhikṣāṭanayā bhikṣāṭanābhyām bhikṣāṭanābhiḥ
Dativebhikṣāṭanāyai bhikṣāṭanābhyām bhikṣāṭanābhyaḥ
Ablativebhikṣāṭanāyāḥ bhikṣāṭanābhyām bhikṣāṭanābhyaḥ
Genitivebhikṣāṭanāyāḥ bhikṣāṭanayoḥ bhikṣāṭanānām
Locativebhikṣāṭanāyām bhikṣāṭanayoḥ bhikṣāṭanāsu

Adverb -bhikṣāṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria