Declension table of bhikṣāṭana

Deva

NeuterSingularDualPlural
Nominativebhikṣāṭanam bhikṣāṭane bhikṣāṭanāni
Vocativebhikṣāṭana bhikṣāṭane bhikṣāṭanāni
Accusativebhikṣāṭanam bhikṣāṭane bhikṣāṭanāni
Instrumentalbhikṣāṭanena bhikṣāṭanābhyām bhikṣāṭanaiḥ
Dativebhikṣāṭanāya bhikṣāṭanābhyām bhikṣāṭanebhyaḥ
Ablativebhikṣāṭanāt bhikṣāṭanābhyām bhikṣāṭanebhyaḥ
Genitivebhikṣāṭanasya bhikṣāṭanayoḥ bhikṣāṭanānām
Locativebhikṣāṭane bhikṣāṭanayoḥ bhikṣāṭaneṣu

Compound bhikṣāṭana -

Adverb -bhikṣāṭanam -bhikṣāṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria