Declension table of ?bhītimatā

Deva

FeminineSingularDualPlural
Nominativebhītimatā bhītimate bhītimatāḥ
Vocativebhītimate bhītimate bhītimatāḥ
Accusativebhītimatām bhītimate bhītimatāḥ
Instrumentalbhītimatayā bhītimatābhyām bhītimatābhiḥ
Dativebhītimatāyai bhītimatābhyām bhītimatābhyaḥ
Ablativebhītimatāyāḥ bhītimatābhyām bhītimatābhyaḥ
Genitivebhītimatāyāḥ bhītimatayoḥ bhītimatānām
Locativebhītimatāyām bhītimatayoḥ bhītimatāsu

Adverb -bhītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria