Declension table of ?bhītimat

Deva

NeuterSingularDualPlural
Nominativebhītimat bhītimantī bhītimatī bhītimanti
Vocativebhītimat bhītimantī bhītimatī bhītimanti
Accusativebhītimat bhītimantī bhītimatī bhītimanti
Instrumentalbhītimatā bhītimadbhyām bhītimadbhiḥ
Dativebhītimate bhītimadbhyām bhītimadbhyaḥ
Ablativebhītimataḥ bhītimadbhyām bhītimadbhyaḥ
Genitivebhītimataḥ bhītimatoḥ bhītimatām
Locativebhītimati bhītimatoḥ bhītimatsu

Adverb -bhītimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria