Declension table of ?bhītaparitrāṇavastūpālambhapaṇḍitā

Deva

FeminineSingularDualPlural
Nominativebhītaparitrāṇavastūpālambhapaṇḍitā bhītaparitrāṇavastūpālambhapaṇḍite bhītaparitrāṇavastūpālambhapaṇḍitāḥ
Vocativebhītaparitrāṇavastūpālambhapaṇḍite bhītaparitrāṇavastūpālambhapaṇḍite bhītaparitrāṇavastūpālambhapaṇḍitāḥ
Accusativebhītaparitrāṇavastūpālambhapaṇḍitām bhītaparitrāṇavastūpālambhapaṇḍite bhītaparitrāṇavastūpālambhapaṇḍitāḥ
Instrumentalbhītaparitrāṇavastūpālambhapaṇḍitayā bhītaparitrāṇavastūpālambhapaṇḍitābhyām bhītaparitrāṇavastūpālambhapaṇḍitābhiḥ
Dativebhītaparitrāṇavastūpālambhapaṇḍitāyai bhītaparitrāṇavastūpālambhapaṇḍitābhyām bhītaparitrāṇavastūpālambhapaṇḍitābhyaḥ
Ablativebhītaparitrāṇavastūpālambhapaṇḍitāyāḥ bhītaparitrāṇavastūpālambhapaṇḍitābhyām bhītaparitrāṇavastūpālambhapaṇḍitābhyaḥ
Genitivebhītaparitrāṇavastūpālambhapaṇḍitāyāḥ bhītaparitrāṇavastūpālambhapaṇḍitayoḥ bhītaparitrāṇavastūpālambhapaṇḍitānām
Locativebhītaparitrāṇavastūpālambhapaṇḍitāyām bhītaparitrāṇavastūpālambhapaṇḍitayoḥ bhītaparitrāṇavastūpālambhapaṇḍitāsu

Adverb -bhītaparitrāṇavastūpālambhapaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria