Declension table of ?bhītaparitrāṇavastūpālambhapaṇḍita

Deva

NeuterSingularDualPlural
Nominativebhītaparitrāṇavastūpālambhapaṇḍitam bhītaparitrāṇavastūpālambhapaṇḍite bhītaparitrāṇavastūpālambhapaṇḍitāni
Vocativebhītaparitrāṇavastūpālambhapaṇḍita bhītaparitrāṇavastūpālambhapaṇḍite bhītaparitrāṇavastūpālambhapaṇḍitāni
Accusativebhītaparitrāṇavastūpālambhapaṇḍitam bhītaparitrāṇavastūpālambhapaṇḍite bhītaparitrāṇavastūpālambhapaṇḍitāni
Instrumentalbhītaparitrāṇavastūpālambhapaṇḍitena bhītaparitrāṇavastūpālambhapaṇḍitābhyām bhītaparitrāṇavastūpālambhapaṇḍitaiḥ
Dativebhītaparitrāṇavastūpālambhapaṇḍitāya bhītaparitrāṇavastūpālambhapaṇḍitābhyām bhītaparitrāṇavastūpālambhapaṇḍitebhyaḥ
Ablativebhītaparitrāṇavastūpālambhapaṇḍitāt bhītaparitrāṇavastūpālambhapaṇḍitābhyām bhītaparitrāṇavastūpālambhapaṇḍitebhyaḥ
Genitivebhītaparitrāṇavastūpālambhapaṇḍitasya bhītaparitrāṇavastūpālambhapaṇḍitayoḥ bhītaparitrāṇavastūpālambhapaṇḍitānām
Locativebhītaparitrāṇavastūpālambhapaṇḍite bhītaparitrāṇavastūpālambhapaṇḍitayoḥ bhītaparitrāṇavastūpālambhapaṇḍiteṣu

Compound bhītaparitrāṇavastūpālambhapaṇḍita -

Adverb -bhītaparitrāṇavastūpālambhapaṇḍitam -bhītaparitrāṇavastūpālambhapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria