Declension table of ?bhītaparitrāṇavastūpālambhapaṇḍita

Deva

MasculineSingularDualPlural
Nominativebhītaparitrāṇavastūpālambhapaṇḍitaḥ bhītaparitrāṇavastūpālambhapaṇḍitau bhītaparitrāṇavastūpālambhapaṇḍitāḥ
Vocativebhītaparitrāṇavastūpālambhapaṇḍita bhītaparitrāṇavastūpālambhapaṇḍitau bhītaparitrāṇavastūpālambhapaṇḍitāḥ
Accusativebhītaparitrāṇavastūpālambhapaṇḍitam bhītaparitrāṇavastūpālambhapaṇḍitau bhītaparitrāṇavastūpālambhapaṇḍitān
Instrumentalbhītaparitrāṇavastūpālambhapaṇḍitena bhītaparitrāṇavastūpālambhapaṇḍitābhyām bhītaparitrāṇavastūpālambhapaṇḍitaiḥ
Dativebhītaparitrāṇavastūpālambhapaṇḍitāya bhītaparitrāṇavastūpālambhapaṇḍitābhyām bhītaparitrāṇavastūpālambhapaṇḍitebhyaḥ
Ablativebhītaparitrāṇavastūpālambhapaṇḍitāt bhītaparitrāṇavastūpālambhapaṇḍitābhyām bhītaparitrāṇavastūpālambhapaṇḍitebhyaḥ
Genitivebhītaparitrāṇavastūpālambhapaṇḍitasya bhītaparitrāṇavastūpālambhapaṇḍitayoḥ bhītaparitrāṇavastūpālambhapaṇḍitānām
Locativebhītaparitrāṇavastūpālambhapaṇḍite bhītaparitrāṇavastūpālambhapaṇḍitayoḥ bhītaparitrāṇavastūpālambhapaṇḍiteṣu

Compound bhītaparitrāṇavastūpālambhapaṇḍita -

Adverb -bhītaparitrāṇavastūpālambhapaṇḍitam -bhītaparitrāṇavastūpālambhapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria