Declension table of ?bhīruyodha

Deva

NeuterSingularDualPlural
Nominativebhīruyodham bhīruyodhe bhīruyodhāni
Vocativebhīruyodha bhīruyodhe bhīruyodhāni
Accusativebhīruyodham bhīruyodhe bhīruyodhāni
Instrumentalbhīruyodhena bhīruyodhābhyām bhīruyodhaiḥ
Dativebhīruyodhāya bhīruyodhābhyām bhīruyodhebhyaḥ
Ablativebhīruyodhāt bhīruyodhābhyām bhīruyodhebhyaḥ
Genitivebhīruyodhasya bhīruyodhayoḥ bhīruyodhānām
Locativebhīruyodhe bhīruyodhayoḥ bhīruyodheṣu

Compound bhīruyodha -

Adverb -bhīruyodham -bhīruyodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria