Declension table of ?bhīruyodha

Deva

MasculineSingularDualPlural
Nominativebhīruyodhaḥ bhīruyodhau bhīruyodhāḥ
Vocativebhīruyodha bhīruyodhau bhīruyodhāḥ
Accusativebhīruyodham bhīruyodhau bhīruyodhān
Instrumentalbhīruyodhena bhīruyodhābhyām bhīruyodhaiḥ bhīruyodhebhiḥ
Dativebhīruyodhāya bhīruyodhābhyām bhīruyodhebhyaḥ
Ablativebhīruyodhāt bhīruyodhābhyām bhīruyodhebhyaḥ
Genitivebhīruyodhasya bhīruyodhayoḥ bhīruyodhānām
Locativebhīruyodhe bhīruyodhayoḥ bhīruyodheṣu

Compound bhīruyodha -

Adverb -bhīruyodham -bhīruyodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria