Declension table of bhīrutva

Deva

NeuterSingularDualPlural
Nominativebhīrutvam bhīrutve bhīrutvāni
Vocativebhīrutva bhīrutve bhīrutvāni
Accusativebhīrutvam bhīrutve bhīrutvāni
Instrumentalbhīrutvena bhīrutvābhyām bhīrutvaiḥ
Dativebhīrutvāya bhīrutvābhyām bhīrutvebhyaḥ
Ablativebhīrutvāt bhīrutvābhyām bhīrutvebhyaḥ
Genitivebhīrutvasya bhīrutvayoḥ bhīrutvānām
Locativebhīrutve bhīrutvayoḥ bhīrutveṣu

Compound bhīrutva -

Adverb -bhīrutvam -bhīrutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria