Declension table of ?bhīrurandhra

Deva

MasculineSingularDualPlural
Nominativebhīrurandhraḥ bhīrurandhrau bhīrurandhrāḥ
Vocativebhīrurandhra bhīrurandhrau bhīrurandhrāḥ
Accusativebhīrurandhram bhīrurandhrau bhīrurandhrān
Instrumentalbhīrurandhreṇa bhīrurandhrābhyām bhīrurandhraiḥ bhīrurandhrebhiḥ
Dativebhīrurandhrāya bhīrurandhrābhyām bhīrurandhrebhyaḥ
Ablativebhīrurandhrāt bhīrurandhrābhyām bhīrurandhrebhyaḥ
Genitivebhīrurandhrasya bhīrurandhrayoḥ bhīrurandhrāṇām
Locativebhīrurandhre bhīrurandhrayoḥ bhīrurandhreṣu

Compound bhīrurandhra -

Adverb -bhīrurandhram -bhīrurandhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria