Declension table of ?bhīrukajana

Deva

MasculineSingularDualPlural
Nominativebhīrukajanaḥ bhīrukajanau bhīrukajanāḥ
Vocativebhīrukajana bhīrukajanau bhīrukajanāḥ
Accusativebhīrukajanam bhīrukajanau bhīrukajanān
Instrumentalbhīrukajanena bhīrukajanābhyām bhīrukajanaiḥ bhīrukajanebhiḥ
Dativebhīrukajanāya bhīrukajanābhyām bhīrukajanebhyaḥ
Ablativebhīrukajanāt bhīrukajanābhyām bhīrukajanebhyaḥ
Genitivebhīrukajanasya bhīrukajanayoḥ bhīrukajanānām
Locativebhīrukajane bhīrukajanayoḥ bhīrukajaneṣu

Compound bhīrukajana -

Adverb -bhīrukajanam -bhīrukajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria