Declension table of bhīruka

Deva

MasculineSingularDualPlural
Nominativebhīrukaḥ bhīrukau bhīrukāḥ
Vocativebhīruka bhīrukau bhīrukāḥ
Accusativebhīrukam bhīrukau bhīrukān
Instrumentalbhīrukeṇa bhīrukābhyām bhīrukaiḥ bhīrukebhiḥ
Dativebhīrukāya bhīrukābhyām bhīrukebhyaḥ
Ablativebhīrukāt bhīrukābhyām bhīrukebhyaḥ
Genitivebhīrukasya bhīrukayoḥ bhīrukāṇām
Locativebhīruke bhīrukayoḥ bhīrukeṣu

Compound bhīruka -

Adverb -bhīrukam -bhīrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria