Declension table of ?bhīruhṛdaya

Deva

MasculineSingularDualPlural
Nominativebhīruhṛdayaḥ bhīruhṛdayau bhīruhṛdayāḥ
Vocativebhīruhṛdaya bhīruhṛdayau bhīruhṛdayāḥ
Accusativebhīruhṛdayam bhīruhṛdayau bhīruhṛdayān
Instrumentalbhīruhṛdayena bhīruhṛdayābhyām bhīruhṛdayaiḥ bhīruhṛdayebhiḥ
Dativebhīruhṛdayāya bhīruhṛdayābhyām bhīruhṛdayebhyaḥ
Ablativebhīruhṛdayāt bhīruhṛdayābhyām bhīruhṛdayebhyaḥ
Genitivebhīruhṛdayasya bhīruhṛdayayoḥ bhīruhṛdayānām
Locativebhīruhṛdaye bhīruhṛdayayoḥ bhīruhṛdayeṣu

Compound bhīruhṛdaya -

Adverb -bhīruhṛdayam -bhīruhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria