Declension table of ?bhīmeśvarabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebhīmeśvarabhaṭṭaḥ bhīmeśvarabhaṭṭau bhīmeśvarabhaṭṭāḥ
Vocativebhīmeśvarabhaṭṭa bhīmeśvarabhaṭṭau bhīmeśvarabhaṭṭāḥ
Accusativebhīmeśvarabhaṭṭam bhīmeśvarabhaṭṭau bhīmeśvarabhaṭṭān
Instrumentalbhīmeśvarabhaṭṭena bhīmeśvarabhaṭṭābhyām bhīmeśvarabhaṭṭaiḥ bhīmeśvarabhaṭṭebhiḥ
Dativebhīmeśvarabhaṭṭāya bhīmeśvarabhaṭṭābhyām bhīmeśvarabhaṭṭebhyaḥ
Ablativebhīmeśvarabhaṭṭāt bhīmeśvarabhaṭṭābhyām bhīmeśvarabhaṭṭebhyaḥ
Genitivebhīmeśvarabhaṭṭasya bhīmeśvarabhaṭṭayoḥ bhīmeśvarabhaṭṭānām
Locativebhīmeśvarabhaṭṭe bhīmeśvarabhaṭṭayoḥ bhīmeśvarabhaṭṭeṣu

Compound bhīmeśvarabhaṭṭa -

Adverb -bhīmeśvarabhaṭṭam -bhīmeśvarabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria