Declension table of ?bhīmaśara

Deva

MasculineSingularDualPlural
Nominativebhīmaśaraḥ bhīmaśarau bhīmaśarāḥ
Vocativebhīmaśara bhīmaśarau bhīmaśarāḥ
Accusativebhīmaśaram bhīmaśarau bhīmaśarān
Instrumentalbhīmaśareṇa bhīmaśarābhyām bhīmaśaraiḥ bhīmaśarebhiḥ
Dativebhīmaśarāya bhīmaśarābhyām bhīmaśarebhyaḥ
Ablativebhīmaśarāt bhīmaśarābhyām bhīmaśarebhyaḥ
Genitivebhīmaśarasya bhīmaśarayoḥ bhīmaśarāṇām
Locativebhīmaśare bhīmaśarayoḥ bhīmaśareṣu

Compound bhīmaśara -

Adverb -bhīmaśaram -bhīmaśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria