Declension table of ?bhīmaśāsana

Deva

MasculineSingularDualPlural
Nominativebhīmaśāsanaḥ bhīmaśāsanau bhīmaśāsanāḥ
Vocativebhīmaśāsana bhīmaśāsanau bhīmaśāsanāḥ
Accusativebhīmaśāsanam bhīmaśāsanau bhīmaśāsanān
Instrumentalbhīmaśāsanena bhīmaśāsanābhyām bhīmaśāsanaiḥ bhīmaśāsanebhiḥ
Dativebhīmaśāsanāya bhīmaśāsanābhyām bhīmaśāsanebhyaḥ
Ablativebhīmaśāsanāt bhīmaśāsanābhyām bhīmaśāsanebhyaḥ
Genitivebhīmaśāsanasya bhīmaśāsanayoḥ bhīmaśāsanānām
Locativebhīmaśāsane bhīmaśāsanayoḥ bhīmaśāsaneṣu

Compound bhīmaśāsana -

Adverb -bhīmaśāsanam -bhīmaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria