Declension table of ?bhīmaśāha

Deva

MasculineSingularDualPlural
Nominativebhīmaśāhaḥ bhīmaśāhau bhīmaśāhāḥ
Vocativebhīmaśāha bhīmaśāhau bhīmaśāhāḥ
Accusativebhīmaśāham bhīmaśāhau bhīmaśāhān
Instrumentalbhīmaśāhena bhīmaśāhābhyām bhīmaśāhaiḥ bhīmaśāhebhiḥ
Dativebhīmaśāhāya bhīmaśāhābhyām bhīmaśāhebhyaḥ
Ablativebhīmaśāhāt bhīmaśāhābhyām bhīmaśāhebhyaḥ
Genitivebhīmaśāhasya bhīmaśāhayoḥ bhīmaśāhānām
Locativebhīmaśāhe bhīmaśāhayoḥ bhīmaśāheṣu

Compound bhīmaśāha -

Adverb -bhīmaśāham -bhīmaśāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria