Declension table of bhīmaśaṅkara

Deva

NeuterSingularDualPlural
Nominativebhīmaśaṅkaram bhīmaśaṅkare bhīmaśaṅkarāṇi
Vocativebhīmaśaṅkara bhīmaśaṅkare bhīmaśaṅkarāṇi
Accusativebhīmaśaṅkaram bhīmaśaṅkare bhīmaśaṅkarāṇi
Instrumentalbhīmaśaṅkareṇa bhīmaśaṅkarābhyām bhīmaśaṅkaraiḥ
Dativebhīmaśaṅkarāya bhīmaśaṅkarābhyām bhīmaśaṅkarebhyaḥ
Ablativebhīmaśaṅkarāt bhīmaśaṅkarābhyām bhīmaśaṅkarebhyaḥ
Genitivebhīmaśaṅkarasya bhīmaśaṅkarayoḥ bhīmaśaṅkarāṇām
Locativebhīmaśaṅkare bhīmaśaṅkarayoḥ bhīmaśaṅkareṣu

Compound bhīmaśaṅkara -

Adverb -bhīmaśaṅkaram -bhīmaśaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria