Declension table of ?bhīmavinoda

Deva

MasculineSingularDualPlural
Nominativebhīmavinodaḥ bhīmavinodau bhīmavinodāḥ
Vocativebhīmavinoda bhīmavinodau bhīmavinodāḥ
Accusativebhīmavinodam bhīmavinodau bhīmavinodān
Instrumentalbhīmavinodena bhīmavinodābhyām bhīmavinodaiḥ bhīmavinodebhiḥ
Dativebhīmavinodāya bhīmavinodābhyām bhīmavinodebhyaḥ
Ablativebhīmavinodāt bhīmavinodābhyām bhīmavinodebhyaḥ
Genitivebhīmavinodasya bhīmavinodayoḥ bhīmavinodānām
Locativebhīmavinode bhīmavinodayoḥ bhīmavinodeṣu

Compound bhīmavinoda -

Adverb -bhīmavinodam -bhīmavinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria