Declension table of ?bhīmavikramā

Deva

FeminineSingularDualPlural
Nominativebhīmavikramā bhīmavikrame bhīmavikramāḥ
Vocativebhīmavikrame bhīmavikrame bhīmavikramāḥ
Accusativebhīmavikramām bhīmavikrame bhīmavikramāḥ
Instrumentalbhīmavikramayā bhīmavikramābhyām bhīmavikramābhiḥ
Dativebhīmavikramāyai bhīmavikramābhyām bhīmavikramābhyaḥ
Ablativebhīmavikramāyāḥ bhīmavikramābhyām bhīmavikramābhyaḥ
Genitivebhīmavikramāyāḥ bhīmavikramayoḥ bhīmavikramāṇām
Locativebhīmavikramāyām bhīmavikramayoḥ bhīmavikramāsu

Adverb -bhīmavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria