Declension table of ?bhīmavikrama

Deva

NeuterSingularDualPlural
Nominativebhīmavikramam bhīmavikrame bhīmavikramāṇi
Vocativebhīmavikrama bhīmavikrame bhīmavikramāṇi
Accusativebhīmavikramam bhīmavikrame bhīmavikramāṇi
Instrumentalbhīmavikrameṇa bhīmavikramābhyām bhīmavikramaiḥ
Dativebhīmavikramāya bhīmavikramābhyām bhīmavikramebhyaḥ
Ablativebhīmavikramāt bhīmavikramābhyām bhīmavikramebhyaḥ
Genitivebhīmavikramasya bhīmavikramayoḥ bhīmavikramāṇām
Locativebhīmavikrame bhīmavikramayoḥ bhīmavikrameṣu

Compound bhīmavikrama -

Adverb -bhīmavikramam -bhīmavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria