Declension table of ?bhīmavikrama

Deva

MasculineSingularDualPlural
Nominativebhīmavikramaḥ bhīmavikramau bhīmavikramāḥ
Vocativebhīmavikrama bhīmavikramau bhīmavikramāḥ
Accusativebhīmavikramam bhīmavikramau bhīmavikramān
Instrumentalbhīmavikrameṇa bhīmavikramābhyām bhīmavikramaiḥ bhīmavikramebhiḥ
Dativebhīmavikramāya bhīmavikramābhyām bhīmavikramebhyaḥ
Ablativebhīmavikramāt bhīmavikramābhyām bhīmavikramebhyaḥ
Genitivebhīmavikramasya bhīmavikramayoḥ bhīmavikramāṇām
Locativebhīmavikrame bhīmavikramayoḥ bhīmavikrameṣu

Compound bhīmavikrama -

Adverb -bhīmavikramam -bhīmavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria