Declension table of ?bhīmavegaravā

Deva

FeminineSingularDualPlural
Nominativebhīmavegaravā bhīmavegarave bhīmavegaravāḥ
Vocativebhīmavegarave bhīmavegarave bhīmavegaravāḥ
Accusativebhīmavegaravām bhīmavegarave bhīmavegaravāḥ
Instrumentalbhīmavegaravayā bhīmavegaravābhyām bhīmavegaravābhiḥ
Dativebhīmavegaravāyai bhīmavegaravābhyām bhīmavegaravābhyaḥ
Ablativebhīmavegaravāyāḥ bhīmavegaravābhyām bhīmavegaravābhyaḥ
Genitivebhīmavegaravāyāḥ bhīmavegaravayoḥ bhīmavegaravāṇām
Locativebhīmavegaravāyām bhīmavegaravayoḥ bhīmavegaravāsu

Adverb -bhīmavegaravam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria