Declension table of ?bhīmavega

Deva

MasculineSingularDualPlural
Nominativebhīmavegaḥ bhīmavegau bhīmavegāḥ
Vocativebhīmavega bhīmavegau bhīmavegāḥ
Accusativebhīmavegam bhīmavegau bhīmavegān
Instrumentalbhīmavegena bhīmavegābhyām bhīmavegaiḥ bhīmavegebhiḥ
Dativebhīmavegāya bhīmavegābhyām bhīmavegebhyaḥ
Ablativebhīmavegāt bhīmavegābhyām bhīmavegebhyaḥ
Genitivebhīmavegasya bhīmavegayoḥ bhīmavegānām
Locativebhīmavege bhīmavegayoḥ bhīmavegeṣu

Compound bhīmavega -

Adverb -bhīmavegam -bhīmavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria