Declension table of ?bhīmasvāmin

Deva

MasculineSingularDualPlural
Nominativebhīmasvāmī bhīmasvāminau bhīmasvāminaḥ
Vocativebhīmasvāmin bhīmasvāminau bhīmasvāminaḥ
Accusativebhīmasvāminam bhīmasvāminau bhīmasvāminaḥ
Instrumentalbhīmasvāminā bhīmasvāmibhyām bhīmasvāmibhiḥ
Dativebhīmasvāmine bhīmasvāmibhyām bhīmasvāmibhyaḥ
Ablativebhīmasvāminaḥ bhīmasvāmibhyām bhīmasvāmibhyaḥ
Genitivebhīmasvāminaḥ bhīmasvāminoḥ bhīmasvāminām
Locativebhīmasvāmini bhīmasvāminoḥ bhīmasvāmiṣu

Compound bhīmasvāmi -

Adverb -bhīmasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria