Declension table of ?bhīmasutā

Deva

FeminineSingularDualPlural
Nominativebhīmasutā bhīmasute bhīmasutāḥ
Vocativebhīmasute bhīmasute bhīmasutāḥ
Accusativebhīmasutām bhīmasute bhīmasutāḥ
Instrumentalbhīmasutayā bhīmasutābhyām bhīmasutābhiḥ
Dativebhīmasutāyai bhīmasutābhyām bhīmasutābhyaḥ
Ablativebhīmasutāyāḥ bhīmasutābhyām bhīmasutābhyaḥ
Genitivebhīmasutāyāḥ bhīmasutayoḥ bhīmasutānām
Locativebhīmasutāyām bhīmasutayoḥ bhīmasutāsu

Adverb -bhīmasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria