Declension table of ?bhīmapūrvaja

Deva

MasculineSingularDualPlural
Nominativebhīmapūrvajaḥ bhīmapūrvajau bhīmapūrvajāḥ
Vocativebhīmapūrvaja bhīmapūrvajau bhīmapūrvajāḥ
Accusativebhīmapūrvajam bhīmapūrvajau bhīmapūrvajān
Instrumentalbhīmapūrvajena bhīmapūrvajābhyām bhīmapūrvajaiḥ bhīmapūrvajebhiḥ
Dativebhīmapūrvajāya bhīmapūrvajābhyām bhīmapūrvajebhyaḥ
Ablativebhīmapūrvajāt bhīmapūrvajābhyām bhīmapūrvajebhyaḥ
Genitivebhīmapūrvajasya bhīmapūrvajayoḥ bhīmapūrvajānām
Locativebhīmapūrvaje bhīmapūrvajayoḥ bhīmapūrvajeṣu

Compound bhīmapūrvaja -

Adverb -bhīmapūrvajam -bhīmapūrvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria