Declension table of ?bhīmanagara

Deva

NeuterSingularDualPlural
Nominativebhīmanagaram bhīmanagare bhīmanagarāṇi
Vocativebhīmanagara bhīmanagare bhīmanagarāṇi
Accusativebhīmanagaram bhīmanagare bhīmanagarāṇi
Instrumentalbhīmanagareṇa bhīmanagarābhyām bhīmanagaraiḥ
Dativebhīmanagarāya bhīmanagarābhyām bhīmanagarebhyaḥ
Ablativebhīmanagarāt bhīmanagarābhyām bhīmanagarebhyaḥ
Genitivebhīmanagarasya bhīmanagarayoḥ bhīmanagarāṇām
Locativebhīmanagare bhīmanagarayoḥ bhīmanagareṣu

Compound bhīmanagara -

Adverb -bhīmanagaram -bhīmanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria