Declension table of ?bhīmanāyaka

Deva

MasculineSingularDualPlural
Nominativebhīmanāyakaḥ bhīmanāyakau bhīmanāyakāḥ
Vocativebhīmanāyaka bhīmanāyakau bhīmanāyakāḥ
Accusativebhīmanāyakam bhīmanāyakau bhīmanāyakān
Instrumentalbhīmanāyakena bhīmanāyakābhyām bhīmanāyakaiḥ bhīmanāyakebhiḥ
Dativebhīmanāyakāya bhīmanāyakābhyām bhīmanāyakebhyaḥ
Ablativebhīmanāyakāt bhīmanāyakābhyām bhīmanāyakebhyaḥ
Genitivebhīmanāyakasya bhīmanāyakayoḥ bhīmanāyakānām
Locativebhīmanāyake bhīmanāyakayoḥ bhīmanāyakeṣu

Compound bhīmanāyaka -

Adverb -bhīmanāyakam -bhīmanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria