Declension table of ?bhīmanātha

Deva

MasculineSingularDualPlural
Nominativebhīmanāthaḥ bhīmanāthau bhīmanāthāḥ
Vocativebhīmanātha bhīmanāthau bhīmanāthāḥ
Accusativebhīmanātham bhīmanāthau bhīmanāthān
Instrumentalbhīmanāthena bhīmanāthābhyām bhīmanāthaiḥ bhīmanāthebhiḥ
Dativebhīmanāthāya bhīmanāthābhyām bhīmanāthebhyaḥ
Ablativebhīmanāthāt bhīmanāthābhyām bhīmanāthebhyaḥ
Genitivebhīmanāthasya bhīmanāthayoḥ bhīmanāthānām
Locativebhīmanāthe bhīmanāthayoḥ bhīmanātheṣu

Compound bhīmanātha -

Adverb -bhīmanātham -bhīmanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria