Declension table of ?bhīmanāda

Deva

MasculineSingularDualPlural
Nominativebhīmanādaḥ bhīmanādau bhīmanādāḥ
Vocativebhīmanāda bhīmanādau bhīmanādāḥ
Accusativebhīmanādam bhīmanādau bhīmanādān
Instrumentalbhīmanādena bhīmanādābhyām bhīmanādaiḥ bhīmanādebhiḥ
Dativebhīmanādāya bhīmanādābhyām bhīmanādebhyaḥ
Ablativebhīmanādāt bhīmanādābhyām bhīmanādebhyaḥ
Genitivebhīmanādasya bhīmanādayoḥ bhīmanādānām
Locativebhīmanāde bhīmanādayoḥ bhīmanādeṣu

Compound bhīmanāda -

Adverb -bhīmanādam -bhīmanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria