Declension table of ?bhīmamukha

Deva

MasculineSingularDualPlural
Nominativebhīmamukhaḥ bhīmamukhau bhīmamukhāḥ
Vocativebhīmamukha bhīmamukhau bhīmamukhāḥ
Accusativebhīmamukham bhīmamukhau bhīmamukhān
Instrumentalbhīmamukhena bhīmamukhābhyām bhīmamukhaiḥ
Dativebhīmamukhāya bhīmamukhābhyām bhīmamukhebhyaḥ
Ablativebhīmamukhāt bhīmamukhābhyām bhīmamukhebhyaḥ
Genitivebhīmamukhasya bhīmamukhayoḥ bhīmamukhānām
Locativebhīmamukhe bhīmamukhayoḥ bhīmamukheṣu

Compound bhīmamukha -

Adverb -bhīmamukham -bhīmamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria