Declension table of ?bhīmakarman

Deva

NeuterSingularDualPlural
Nominativebhīmakarma bhīmakarmaṇī bhīmakarmāṇi
Vocativebhīmakarman bhīmakarma bhīmakarmaṇī bhīmakarmāṇi
Accusativebhīmakarma bhīmakarmaṇī bhīmakarmāṇi
Instrumentalbhīmakarmaṇā bhīmakarmabhyām bhīmakarmabhiḥ
Dativebhīmakarmaṇe bhīmakarmabhyām bhīmakarmabhyaḥ
Ablativebhīmakarmaṇaḥ bhīmakarmabhyām bhīmakarmabhyaḥ
Genitivebhīmakarmaṇaḥ bhīmakarmaṇoḥ bhīmakarmaṇām
Locativebhīmakarmaṇi bhīmakarmaṇoḥ bhīmakarmasu

Compound bhīmakarma -

Adverb -bhīmakarma -bhīmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria