Declension table of ?bhīmakarman

Deva

MasculineSingularDualPlural
Nominativebhīmakarmā bhīmakarmāṇau bhīmakarmāṇaḥ
Vocativebhīmakarman bhīmakarmāṇau bhīmakarmāṇaḥ
Accusativebhīmakarmāṇam bhīmakarmāṇau bhīmakarmaṇaḥ
Instrumentalbhīmakarmaṇā bhīmakarmabhyām bhīmakarmabhiḥ
Dativebhīmakarmaṇe bhīmakarmabhyām bhīmakarmabhyaḥ
Ablativebhīmakarmaṇaḥ bhīmakarmabhyām bhīmakarmabhyaḥ
Genitivebhīmakarmaṇaḥ bhīmakarmaṇoḥ bhīmakarmaṇām
Locativebhīmakarmaṇi bhīmakarmaṇoḥ bhīmakarmasu

Compound bhīmakarma -

Adverb -bhīmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria