Declension table of ?bhīmakāvya

Deva

NeuterSingularDualPlural
Nominativebhīmakāvyam bhīmakāvye bhīmakāvyāni
Vocativebhīmakāvya bhīmakāvye bhīmakāvyāni
Accusativebhīmakāvyam bhīmakāvye bhīmakāvyāni
Instrumentalbhīmakāvyena bhīmakāvyābhyām bhīmakāvyaiḥ
Dativebhīmakāvyāya bhīmakāvyābhyām bhīmakāvyebhyaḥ
Ablativebhīmakāvyāt bhīmakāvyābhyām bhīmakāvyebhyaḥ
Genitivebhīmakāvyasya bhīmakāvyayoḥ bhīmakāvyānām
Locativebhīmakāvye bhīmakāvyayoḥ bhīmakāvyeṣu

Compound bhīmakāvya -

Adverb -bhīmakāvyam -bhīmakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria