Declension table of ?bhīmakārmuka

Deva

MasculineSingularDualPlural
Nominativebhīmakārmukaḥ bhīmakārmukau bhīmakārmukāḥ
Vocativebhīmakārmuka bhīmakārmukau bhīmakārmukāḥ
Accusativebhīmakārmukam bhīmakārmukau bhīmakārmukān
Instrumentalbhīmakārmukeṇa bhīmakārmukābhyām bhīmakārmukaiḥ bhīmakārmukebhiḥ
Dativebhīmakārmukāya bhīmakārmukābhyām bhīmakārmukebhyaḥ
Ablativebhīmakārmukāt bhīmakārmukābhyām bhīmakārmukebhyaḥ
Genitivebhīmakārmukasya bhīmakārmukayoḥ bhīmakārmukāṇām
Locativebhīmakārmuke bhīmakārmukayoḥ bhīmakārmukeṣu

Compound bhīmakārmuka -

Adverb -bhīmakārmukam -bhīmakārmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria