Declension table of ?bhīmaka

Deva

MasculineSingularDualPlural
Nominativebhīmakaḥ bhīmakau bhīmakāḥ
Vocativebhīmaka bhīmakau bhīmakāḥ
Accusativebhīmakam bhīmakau bhīmakān
Instrumentalbhīmakena bhīmakābhyām bhīmakaiḥ bhīmakebhiḥ
Dativebhīmakāya bhīmakābhyām bhīmakebhyaḥ
Ablativebhīmakāt bhīmakābhyām bhīmakebhyaḥ
Genitivebhīmakasya bhīmakayoḥ bhīmakānām
Locativebhīmake bhīmakayoḥ bhīmakeṣu

Compound bhīmaka -

Adverb -bhīmakam -bhīmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria