Declension table of ?bhīmaikādaśī

Deva

FeminineSingularDualPlural
Nominativebhīmaikādaśī bhīmaikādaśyau bhīmaikādaśyaḥ
Vocativebhīmaikādaśi bhīmaikādaśyau bhīmaikādaśyaḥ
Accusativebhīmaikādaśīm bhīmaikādaśyau bhīmaikādaśīḥ
Instrumentalbhīmaikādaśyā bhīmaikādaśībhyām bhīmaikādaśībhiḥ
Dativebhīmaikādaśyai bhīmaikādaśībhyām bhīmaikādaśībhyaḥ
Ablativebhīmaikādaśyāḥ bhīmaikādaśībhyām bhīmaikādaśībhyaḥ
Genitivebhīmaikādaśyāḥ bhīmaikādaśyoḥ bhīmaikādaśīnām
Locativebhīmaikādaśyām bhīmaikādaśyoḥ bhīmaikādaśīṣu

Compound bhīmaikādaśi - bhīmaikādaśī -

Adverb -bhīmaikādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria