Declension table of ?bhīmahāsa

Deva

NeuterSingularDualPlural
Nominativebhīmahāsam bhīmahāse bhīmahāsāni
Vocativebhīmahāsa bhīmahāse bhīmahāsāni
Accusativebhīmahāsam bhīmahāse bhīmahāsāni
Instrumentalbhīmahāsena bhīmahāsābhyām bhīmahāsaiḥ
Dativebhīmahāsāya bhīmahāsābhyām bhīmahāsebhyaḥ
Ablativebhīmahāsāt bhīmahāsābhyām bhīmahāsebhyaḥ
Genitivebhīmahāsasya bhīmahāsayoḥ bhīmahāsānām
Locativebhīmahāse bhīmahāsayoḥ bhīmahāseṣu

Compound bhīmahāsa -

Adverb -bhīmahāsam -bhīmahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria