Declension table of ?bhīmagrāhavatā

Deva

FeminineSingularDualPlural
Nominativebhīmagrāhavatā bhīmagrāhavate bhīmagrāhavatāḥ
Vocativebhīmagrāhavate bhīmagrāhavate bhīmagrāhavatāḥ
Accusativebhīmagrāhavatām bhīmagrāhavate bhīmagrāhavatāḥ
Instrumentalbhīmagrāhavatayā bhīmagrāhavatābhyām bhīmagrāhavatābhiḥ
Dativebhīmagrāhavatāyai bhīmagrāhavatābhyām bhīmagrāhavatābhyaḥ
Ablativebhīmagrāhavatāyāḥ bhīmagrāhavatābhyām bhīmagrāhavatābhyaḥ
Genitivebhīmagrāhavatāyāḥ bhīmagrāhavatayoḥ bhīmagrāhavatānām
Locativebhīmagrāhavatāyām bhīmagrāhavatayoḥ bhīmagrāhavatāsu

Adverb -bhīmagrāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria