Declension table of ?bhīmadvādaśī

Deva

FeminineSingularDualPlural
Nominativebhīmadvādaśī bhīmadvādaśyau bhīmadvādaśyaḥ
Vocativebhīmadvādaśi bhīmadvādaśyau bhīmadvādaśyaḥ
Accusativebhīmadvādaśīm bhīmadvādaśyau bhīmadvādaśīḥ
Instrumentalbhīmadvādaśyā bhīmadvādaśībhyām bhīmadvādaśībhiḥ
Dativebhīmadvādaśyai bhīmadvādaśībhyām bhīmadvādaśībhyaḥ
Ablativebhīmadvādaśyāḥ bhīmadvādaśībhyām bhīmadvādaśībhyaḥ
Genitivebhīmadvādaśyāḥ bhīmadvādaśyoḥ bhīmadvādaśīnām
Locativebhīmadvādaśyām bhīmadvādaśyoḥ bhīmadvādaśīṣu

Compound bhīmadvādaśi - bhīmadvādaśī -

Adverb -bhīmadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria